Balasai Namamala
Preface
The divine grace of Bhagawan Bala Sai Baba effectively alleviates sorrow and enhances happiness. Blessed are those who could serve the divine abode of the Bhagawan, the Culminating personified principle of Existence-Consciousness-Bliss. The Ambrosial Elixir that is readily available to the suffering souls is this Bala Sai-Namamala, i.e., the garland of names of Bala Sai Bhagawan. For those needy, that are lost and incarcerated in the quibbles and quagmires of life; this Namamala is like a beacon light helping them in their long sojourn. The very presence of the most auspicious Maha-Yantra of Bala Sai Baba abates frailty within, and guides from within fine tuning the mental attitudes to be devoid of scratchy elements like egocentrism, anger, vengeance etc., and consequently showering success and prosperity.
Those who care to be provident can only be expedient to have exactitude, worldly wisdom and divine prudence, but those who are negative and with dissent are always devoid of peace. Our lives, as we are all aware, are evanescent and pass away like summer clouds. We often feel that we are on the road to ruin and calamitous in the present day context. We labor under afflictions, drain the cup of misery to the dregs, and remain sulky and un-spirited. From now on cheer up! Bygone dull care, do away with melancholy! We are in the calm sanctuary, the sanctum sanctorum of our beloved Bala Sai Baba. One is one-self responsible for one’s distinction or debasement. Misunderstanding paves the way for self-debasement and right understanding elevates one-self to Baba-hood! Hence the need of the hour is to conquer the base self by positive practice of Namamala with a sense of reverence and dispassion and so building up the Spiritual World! Focused practice of these glorious Names daily with the right mental attitude gives the seeker overall growth physically, mentally and spiritually. By the repeated recitation of these powerful, incisive, impeccable and divine epithets the seekers are readily given with success in all their endeavors. Diseases and difficulties disintegrate;
crises end and they become sound and robust financially; childless will be blessed with good progeny; all round safety from all perils and prosperity in all fronts is achieved. Evil and evil-minded enemies succumb, sorrow surrenders before them; happiness and bliss pervades their lives. All obstacles sink and life becomes a pleasurable pursuit, nay, a bed of roses. Apart from these mundane benefits, the seeker realizes his own Self in it’s true form and in the end culminates into the holy feet of Bhagawan Sri Bala Sai Baba.
The best way of practice of this Namamala is to start the recitation thrice a day starting from the first New-Moon day and continuing it for a period of 40 days. Acquire the Bala Sai Kala Yantram which is written on a gold, silver or copper plate, install the same in one’s Pooja place, worship it daily with incense and flowers and continue the recitation. The seekers are certainly given with their desires, both physical and spiritual. Never ever leave the practice even in grave difficulties or in the turbulence of distractions. Your perseverant approach definitely shall fulfill all your desires. Baba shall stand by your side and lead you to your chosen goal. We can experience God-hood in this very life itself. Also do take up the work of spreading this Namamala among your friends and like-minded people, as this auspicious activity shall always please Baba and enables us to receive the divine grace of Baba.
May all be blessed by the grace of Baba!
OM SRI BALA SAI RAM
SRI GURUBHYO NAMAH
VIGHNA PATAYE NAMAH
AVIGHNAM ASTU
TRI LOKYA CAITANYA MAYA TRI-SAKTE
VISVASYA DHARTA BHAVADAJNYA YAIVA
PRATAH SAMUTHAYA TAVA PRIYARDHAM
SAMSARA YATRA MANU VARTAYAMI |
SAMSARA YATRA MANUVARTA MANAM
TWADAJNAYA SANKARA ! DEVA DEVA |
SPARDHA TIRASKARA KALI PRAMADA
BHAYANI MAM MABHI BHAVANTU SAYIH ||
ACATUR VADANADO BRAHMA
DWIBAHUR APARO HARIH |
APHALA LOCHANAH SAMBHUH
BHAGAWAN BALA-SAYINAH ||
BALA SAYI NAMA – TRISATI
- AIM HRIM SRIM OM NAMAH TRIPURA SUNDARAYA NAMAH PADUKAM PUJAYAMI
- OM HRIDAYA DEVAYA NAMAH
- OM SIRO DEVAYA NAMAH
- OM SIKHA DEVAYA NAMAH
- OM KAVACA DEVAYA NAMAH
- OM NETRA DEVAYA NAMAH
- OM ASTRA DEVAYA NAMAH
- OM KAMESWARAYA NAMAH
- OM BHAGA MALINE NAMAH
- OM NITYA KLINNAYA NAMAH
- OM BHERUNDAYA NAMAH
- OM VANHI VASINE NAMAH
- OM MAHA VAJRESWARAYA NAMAH
- OM SIVA DUTAYA NAMAH
- OM TWARITAYA NAMAH
- OM KULA SUNDARAYA NAMAH
- OM NITYAYA NAMAH
- OM NILA PATAKAYA NAMAH
- OM VIJAYAYA NAMAH
- OM SARVA MANGALAYA NAMAH
- OM JWALA MALINE NAMAH
- OM CITRAYA NAMAH
- OM MAHA NITYAYA NAMAH
- OM DAKSHINA MURTAYE NAMAH
- OM NARAYANA-NANDAYA NAMAH
- OM BRAHMA-NANDAYA NAMAH
- OM NARADA-NANDAYA NAMAH
- OM BRIHAT SENA-NANDAYA NAMAH
- OM INDRA-NANDAYA NAMAH
- OM CIKLITA-NANDAYA NAMAH
- OM SANAKA-NANDAYA NAMAH
- OM SANANDA-NANANDAYA NAMAH
- OM SANATANA-NANDAYA NAMAH
- OM SANAT KUMARA-NANDAYA NAMAH
- OM SANAT SUJATA-NANDAYA NAMAH
- OM KASYAPA-NANDAYA NAMAH
- OM ATRYA-NANDAYA NAMAH
- OM BHARADWAJA-NANDAYA NAMAH
- OM VISWAMITRA-NANDAYA NAMAH
- OM GAUTAMA-NANDAYA NAMAH
- OM JAMADAJNYA-NANDAYA NAMAH
- OM VASISTA-NANDAYA NAMAH
- OM SAKTYA-NANDAYA NAMAH
- OM PARASARA-NANDAYA NAMAH
- OM VEDA VYASA-NANDAYA NAMAH
- OM PYLA-NANDAYA NAMAH
- OM VYSAMPAYANA-NANDAYA NAMAH
- OM JAIMINYA-NANDAYA NAMAH
- OM SUMANTVA-NANDAYA NAMAH
- OM SRI SUKA-NANDAYA NAMAH
- OM SRI SANKARA BHAGWAD PADA-NANDAYA NAMAH
- OM SRI BALA SAYI NADHAYA NAMAH
- OM ANIMA SIDDHAYE NAMAH
- OM LAGHIMA SIDDHAYE NAMAH
- OM MAHIMA SIDDHAYE NAMAH
- OM ISITWA SIDDHAYE NAMAH
- OM VASITWA SIDDHAYE NAMAH
- OM PRAKAMYA SIDDHAYE NAMAH
- OM BHUKTI SIDDHAYE NAMAH
- OM ICCHA SIDDHAYE NAMAH
- OM PRAPTI SIDDHAYE NAMAH
- OM SARWA KAMA SIDDHAYE NAMAH
- OM BRAHMAYA NAMAH
- OM MAHESWARAYA NAMAH
- OM KAUMARAYA NAMAH
- OM VAISHNAVAYA NAMAH
- OM VARAHAYA NAMAH
- OM MAHENDRAYA NAMAH
- OM CHAMUNDAYA NAMAH
- OM MAHALAKSHMYAI NAMAH
- OM SARVA SANKSHOBHINE NAMAH
- OM SARVA VIDRAVINE NAMAH
- OM SARVA-KARSHINE NAMAH
- OM SARVA VASANKARAYA NAMAH
- OM SARVONMADINE NAMAH
- OM SARVA MAHANKUSAYA NAMAH
- OM SARVA KHECARAYA NAMAH
- OM SARVA BIJAYA NAMAH
- OM SARVA YONAYE NAMAH
- OM SARVA TRIKHANDAYA NAMAH
- OM THRAI LOKYA MOHANA CAKRA SWAMINE NAMAH
- OM PRAKATA YOGINE NAMAH
- OM KAMA-KARSHANAYA NAMAH
- OM BHUDYA-KARSHANAYA NAMAH
- OM AHAMKARA-KARSHANAYA NAMAH
- OM SABDA-KARSHANAYA NAMAH
- OM SPARSA-KARSHANAYA NAMAH
- OM RUPA KARSHANAYA NAMAH
- OM RASA-KARSHANAYA NAMAH
- OM GANDHA-KARSHANAYA NAMAH
- OM CITTA-KARSHANAYA NAMAH
- OM DHAIRYA-KARSHANAYA NAMAH
- OM SMRITYA-KARSHANAYA NAMAH
- OM NAMA-KARSHANAYA NAMAH
- OM BIJA-KARSHANAYA NAMAH
- OM ATMA-KARSHANAYA NAMAH
- OM AMRITA-KARSHANAYA NAMAH
- OM SARIRA-KARSHANAYA NAMAH
- OM SARVASA PARIPURAKA CAKRA SWAMINE NAMAH
- OM GUPTA YOGINE NAMAH
- OM ANANGA KUSUMAYA NAMAH
- OM ANANGA MEKHALAYA NAMAH
- OM ANANGA MADANAYA NAMAH
- OM ANANGA MADANA-TURAYA NAMAH
- OM ANANGA REKHAYA NAMAH
- OM ANANGA VEGINE NAMAH
- OM ANANGA-NKUSAYA NAMAH
- OM ANANGA MALINE NAMAH
- OM SARVA SAMKSHOBHANA CAKRA SWAMINE NAMAH
- OM GUPTA TARA YOGINE NAMAH
- OM SARVA SANKSHOBHINE NAMAH
- OM SARVA VIDRAVINE NAMAH
- OM SARVA-KARSHINE NAMAH
- OM SARVA-HLADINE NAMAH
- OM SARVA SAMMOHINE NAMAH
- OM SARVA STHAMBHINE NAMAH
- OM SARVA JRIMBHINE NAMAH
- OM SARVA VASANKA-RAYA NAMAH
- OM SARVA RANJINE NAMAH
- OM SARVON-MADINE NAMAH
- OM SARVARDHA SADHINE NAMAH
- OM SARVA SAMPATTI PURANAYA NAMAH
- OM SARVA MANTRA MAYAYA NAMAH
- OM SARVA DWANDWA KSHAYAM-KARAYA NAMAH
- OM SARVA SOUBHAGYA DAYAKA CAKRA SWAMINE NAMAH
- OM SAMPRADAYA YOGINE NAMAH
- OM SARVA SIDDHI-PRADAYA NAMAH
- OM SARVA SAMPAT PRADAYA NAMAH
- OM SARVA PRIYANKA-RAYA NAMAH
- OM SARVA MANGALA KARINE NAMAH
- OM SARVA KAMA PRADAYA NAMAH
- OM SARVA DUHKHA VIMOCANE NAMAH
- OM SARVA MRITYU PRASAMANAYA NAMAH
- OM SARVA VIGHNA NIVARINE NAMAH
- OM SARVANGA SUNDARAYA NAMAH
- OM SARVA SOUBHAGYA DAYINE NAMAH
- OM SARVARDHA SADHAKA CAKRA SWAMINE NAMAH
- OM KULOTHIRNA YOGINE NAMAH
- OM SARVA-JNAYA NAMAH
- OM SARVA SAKTHAYE NAMAH
- OM SARVAISWARYA PRADAYA NAMAH
- OM SARVA JNANA MAYAYA NAMAH
- OM SARVA VYADHI VINASINE NAMAH
- OM SARVA-DHARA SWARUPAYA NAMAH
- OM SARVA PAPA HARAYA NAMAH
- OM SARVANANDA MAYAYA NAMAH
- OM SARVA RAKSHA SWARUPAYA NAMAH
- OM SARVEPSITA PRADAYA NAMAH
- OM SARVA RAKSHAKARA CAKRA SWAMINE NAMAH
- OM NIGARBHA YOGINE NAMAH
- OM VASINE NAMAH
- OM KAMESWARAYA NAMAH
- OM MODINE NAMAH
- OM VIMALAYA NAMAH
- OM ARUNAYA NAMAH
- OM JAYINE NAMAH
- OM SARVESWA-RAYA NAMAH
- OM KOULINE NAMAH
- OM SARVA ROGA HARA CAKRA SWAMINE NAMAH
- OM RAHASYA YOGINE NAMAH
- OM BANINE NAMAH
- OM CAPINE NAMAH
- OM PASINE NAMAH
- OM ANKUSINE NAMAH
- OM MAHA KAMESWA-RAYA NAMAH
- OM MAHA VAJRESWA-RAYA NAMAH
- OM MAHA BHAGA MALINE NAMAH
- OM MAHA SRI SUNDARAYA NAMAH
- OM SARVA SIDDHI-PRADA CAKRA SWAMINE NAMAH
- OM ATI RAHASYA YOGINE NAMAH
- OM SRI SRI MAHA BHATTARA-KAYA NAMAH
- OM SARVA-NANDAMAYA CAKRA SWAMINE NAMAH
- OM PARA-PARA RAHASYA YOGINE NAMAH
- OM TRIPU-RAYA NAMAH
- OM TRIPURE-SAYA NAMAH
- OM TRIPURA SUNDARAYA NAMAH
- OM TRIPURA VASINE NAMAH
- OM TRIPURA-SRIYE NAMAH
- OM TRIPURA MALINE NAMAH
- OM TRIPURA-SIDDHAYA NAMAH
- OM TRIPURAM-BAYA NAMAH
- OM MAHA TRIPURA SUNDARAYA NAMAH
- OM MAHA MAHESWARAYA NAMAH
- OM MAHA MAHA RAJAYA NAMAH
- OM MAHA MAHA SAKTAYE NAMAH
- OM MAHA MAHA GUPTAYA NAMAH
- OM MAHA MAHA JNYAPTAYA NAMAH
- OM MAHA MAHA NANDAYA NAMAH
- OM MAHA MAHA SPANDAYA NAMAH
- OM MAHA MAHA-SAYAYA NAMAH
- OM MAHA MAHA SRI CAKRA NAGARA SAMRAJYAYA NAMAH
- OM NAMASTE TRIH SWAHA SRIM HRIM AIM
- OM OM-KARA RUPAYA NAMAH
- OM BHAGAVATE BALA SAYI BABAYA NAMAH
- OM TUNGA-BHADRA TIRA NIVA-SAYA NAMAH
- OM ARUNA-RUNA DUKULAMBARA DHARAYA NAMAH
- OM SUNDARA SURUCIRA KESA KALAPA-LANKRITA
SIR- SHAYA NAMAH - OM BHAKTA JANA KALPA DRUMAYA NAMAH
- OM APRAKRITA DIVYA MANGALA VIGRAHAYA NAMAH
- OM DAYARDRA CITTAYA NAMAH
- OM KARUNA PURITA KAMALA LOCA-NAYA NAMAH
- OM MANDA-SMITA SPURITA MUGDHA MUKHA-RAVINDAYA NAMAH
- OM LILA MANUSHA VESHA DHARAYA NAMAH
- OM MADHURA MANJULA BHASHA PRAVINAYA NAMAH
- OM SAHITYA POSHA-KAYA NAMAH
- OM SANGITA SAHITYA NRITYA VISARA-DAYA NAMAH
- OM ACINTYA MAHIMO-PETAYA NAMAH
- OM SAMARTHA SAD-GURU PARA BRAHMANE NAMAH
- OM AYU-RAROGYA SAKALAISWARYA PRADAYA NAMAH
- OM SIDDHA SANKALPAYA NAMAH
- OM SAN-MARGA STHAPANA VRATA NISTA GARISTAYA NAMAH
- OM ASRITA VATSALAYA NAMAH
- OM VANDHYA DOSHA NIRMULANA SAMARDHAYA NAMAH
- OM SAT SANTANA SOUBHAGYA SUBHA PHALA PRADATRE NAMAH
- OM BRAHMA TEJO VIRAJI-TAYA NAMAH
- OM ARTA TRANA PARAYA-NAYA NAMAH
- OM SACHIDA-NANDA LAHARI LILA VIHARA MARA-LAYA NAMAH
- OM BUDDHI MATAM VARISTAYA NAMAH
- OM JARA MARANA RAHITAYA NAMAH
- OM SATYA DHARMA PARAYA-NAYA NAMAH
- OM GANANIYA PAVITRA CARITA-MRITA SAGARAYA NAMAH
- OM DINA SANTAPA TIMIRA BHASKA-RAYA NAMAH
- OM BHAKTA SUKHAPRADA APARA SANKARAYA NAMAH
- OM JAGAD GURAVE NAMAH
- OM TRIKALA JNANA SAMPANNAYA NAMAH
- OM SARVA ROGA NIVARANA DHANVAN-TARAYE NAMAH
- OM SAPTA KOTI MAHA MANTRA MARMAJNAYA NAMAH
- OM TRIGUNA-TITAYA NAMAH
- OM JAGADADHI -NETRE NAMAH.
- OM BHUKTI MUKTI MARGA DARSA-KAYA NAMAH
- OM SATYA SANKALPAYA NAMAH
- OM AVADHUTAYA NAMAH
- OM LOKOTTARA GUNANVITAYA NAMAH
- OM ASKALITA BRAHMA-CARYA VRATA NISTAYA NAMAH
- OM SIVA SAKTI SWARUPAYA NAMAH
- OM PUJYA PADARA-VINDAYA NAMAH
- OM RINA TRAYA VIMOCA-NAYA NAMAH
- OM BHOGA MOKSHA PRADAYA NAMAH
- OM ANEKADBHUTA DARSANAYA NAMAH
- OM BHAKTA SAMGHA PRATISTAPA-KAYA NAMAH
- OM MAHA YOGISWARAYA NAMAH
- OM NIGRAHA-NUGRAHA SAMARDHAYA NAMAH
- OM LOKAIKA PRAPUJYAYA NAMAH
- OM VEDA VEDANGA MARMAJNAYA NAMAH
- OM BHASMO-DHULITA DEHAYA NAMAH
- OM TRIMURTI SWARUPAYA NAMAH
- OM ASTHA MURTAYE NAMAH
- OM AJNANA TIMIRA CANDA MARTANDAYA NAMAH
- OM SAMSARA SAGARA SAMUTTARA-NAIKA SETAVE NAMAH
- OM SARVA BHUTA HITAYA NAMAH
- OM GRIHA CHIDRA NIVARAKAYA NAMAH
- OM SISTA JANA PARI-PALAKAYA NAMAH
- OM PATITA PAVANAYA NAMAH
- OM DHARMA SAMSTHAPANA-CARYAYA NAMAH
- OM NAMAH-SIVAYA GURAVE NAMAH
- OM NADA BINDU KALA-TITAYA NAMAH
- OM BHAKTA JANA HRIDAYA SARA-SSARA-SIRUHAYA NAMAH
- OM BHAKTA SULABHA PRASANNAYA NAMAH
- OM SANKATA HARAYA NAMAH
- OM SARVA SAKSHINE NAMAH
- OM NITYA VAIBHA-VAYA NAMAH
- OM KALI KALMASHA NASAKAYA NAMAH
- OM SAKALA PURUSHARDHA PRADANA NIPUNAYA NAMAH
- OM YOGI HRI-DHYANA GAMYAYA NAMAH
- OM KALA BHITI-HARAYA NAMAH
- OM ALAUKIKA SAKTI SAMUPETAYA NAMAH
- OM SARVA MATA SAMMATAYA NAMAH
- OM DINA JANA PARI-POSHAKAYA NAMAH
- OM VAIDIKA DHARMA SAMSTHAPANA DIKSHA BADDHA KAMKANAYA NAHAH
- OM DESIKA-CARYA VARYAYA NAMAH
- OM ANADHA-NADHA SRI SAYI NATHAYA NAMAH
- OM SUVRISTI PRADANA RISHYA-SRINGAYA NAMAH
- OM VAMDARU JANA SAMDOHA VIRAJITA DIVYA SRI SUNDARA PADARA
-VINDAYA NAMAH - OM DURITA DURGATI DUHKHA PAPARANYA SANGHATA
JATA-VEDASE NAMAH - OM BHAVI SUBHATISAYA PHALA PRADANA HAMSA VAHANAYA NAMAH
- OM BHAKTI JNANA VAIRAJNYA TATVA MUKTI SUBODHAKAYA NAMAH
- OM SAKALA MATA PARAMARTHA PRABHODHA-KAYA NAMAH
- OM LOKA RAKSHA PARAYANAYA NAMAH
- OM BHAVA BANDHA VIMOCANAYA NAMAH
- OM ASRITA PARI JATA DRUMAYA NAMAH
- OM BHASMA-VIDBHAVA HASTHAYA NAMAH
- OM APAT BANDHA-VAYA NAMAH
- OM ASHTA AISWARYA PRADATRE NAMAH
- OM SAKALA VIDYA PRADATRE NAMAH
- OM IPSITA-ARDHA CINTA-MANAYE NAMAH
- OM SARVA-BHISTA PRADA KAMA DHENAVE NAMAH
- OM NIJA PADASRITA KALPA BHURUHAYA NAMAH
- OM SARVA KLESA NIRMULANA PATUTARA SAKTI SAMUPETAYA NAMAH
- OM PUMRUPA BALA TRIPURA SUNDARAYAI NAMAH
- OM NIGAMANTA SANCARINE NAMAH
- OM CATUH SASTI KALA PRA-PURNAYA NAMAH
- OM ANIMA-DYASTA SIDDHI MAHIMO-PETAYA NAMAH
- OM MERU NAGADHARA GAMBHI-RAYA NAMAH
- OM ADI VYADHI BHAVA BHANJANAYA NAMAH
- OM AVANG-MANASA GOCARA NIJA TATWAYA NAMAH
- OM MANTRA MAYA VAPUSHE NAMAH
- OM MADHURA VAGVILASA VAIBHAVAYA NAMAH
- OM PANCHA KOSA VYATI-RIKTAYA NAMAH
- OM SATYA SIVA SUNDARA RUPAYA NAMAH
- OM NAMO BHAGAWATE BALA SAYI BABAYA
APARADHA STAVAH:
VIBUDHA JANA VIBHAVITAM
TRIVIDHA TAPA NASANAM |
BHAJE BALA-RUPINAM
CANDRA KALA SAMUJWALAM ||
PRANATA LOKA CANDANAM
PARAMA VYOMA RUPINAM |
DIVYA GUNA VIBHASURAM
BHAJE BALA SAYINAM ||
SAKALA VEDA SANNUTAM
MAHANANDA MEDURAM |
NIKHILA LOKA SAMSTUTAM
NAUMI BALA SAYINAM ||
SADHU SUJANA PRINANAM
SAKTI SAKTA RUPINAM |
NIKHILA PAPA GANJANAM
STHOUMI BALA SAYINAM ||
EKAM SASTRAM BALA SAYISA GITAM
EKO DEVO BALA SAYISA EVA |
EKO MANTRO BALA SAYISA NAMA
KARMAPYEKAM BALA SAYISA SEVA ||
APARADHA SAHASRANI
KRIYANTE AHARNISAM MAYA |
PUTRO ( PUTRI ) YA MITI MAM MATVA
KSHAMASVA PARAMESWARA ||
ANYADHA SARANAM NASTI
TWAMEVA SARANAM MAMA |
TASMAT KARUNYA BHAVENA
KSHAMASVA PARAMESWARA ||
MANTRA HINAM KRIYA HINAM
BHAKTI HINAM SAYISWARA |
YAT PUJITAM MAYA DEVA
PARI PURNAM TADASTUTE ||
YAD-AKSHARA PADA BHRASHTAM
MATRA HINAMTU YAD-BHAVET |
TAT SARVAM KSHAMYATAM SAYI
PRASIDA PARAMESWARA ||
GATAM PAPAM GATAM DUHKHAM
GATAM DARIDRYA MEVACHA |
AGATA SUKHA SAMPATTIH
PUNYACCHA TAVA DARSANAT ||
NAMA MALA MIDAM DIVYAM
YAH PATET BHAKTI BHAVATAH |
SAYISWARA PRASADENA
LABHETOBHAYA VAIBHAVAM ||
KARUNA SAKTI KALLOLA
KALANA KALITATMANE |
PARANUGRAHA RUPAYA
Bala Sai KUSUMANJALIH ||
ANUTTARA MAHASAMVIT
ANUBHUTI KALATMANE |
GURU GANDHA GUNADHYAYA
Bala Sai KUSUMANJALIH ||
NIJA STUTI NAMASKARA
NIRASTA DURAHAMKRITE |
SAVAGAMA RAHASYAYA
Bala Sai KUSUMANJALIH ||
ITI SARVAM SRI BALASAYISWARA ARPANAM ASTU ||